A 402-46 Candrakiraṇāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 402/46
Title: Candrakiraṇāvalī
Dimensions: 29.3 x 11 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2700
Remarks:


Reel No. A 402-46 Inventory No. 14602

Title Candrakīraṇāvalī

Remarks A commentary of Sūryasiddhānta, An alternative titles are Saurasūtravivaraṇa Kiraṇāvalī

Subject Jyotiṣa

Language Sanskrit

Reference 5?

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.0 x 11.5 cm

Folios 45

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the marginal title caṃ.ki.ṇā.va. and in the lower right-hand margin under the word rāmaḥ

Scribe Dādābhāī

Place of Deposit NAK

Accession No. 5/2700

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

praṇipatya paraṃbrahma sūryāśayamahodadheḥ ||

sāracaṃdraṃ samuhṛtya karomi kiraṇāvalīṃ | 1 |

cittapāvanajātīyamādhavāṃgabhavaḥ sudhīḥ ||

(2) dādābhāī samālocya varāhādikṛtīḥ sphuṭāḥ | 2 |

atra kilāvechinnapāraṃparyeṇa (!) karthā (!) smaryate ||

merupṛṣṭe sukhāsīnāḥś (!) sakalaḥ ṛṣayaḥ purā ||

ta(3)daṃtare samāyoto (!) muniḥ kaścit dvijottamaḥ ||

kuto hy adhyāgataṃ svāmin tam ūcuḥ śrūyatāṃ dvijāḥ ||

sūryalokāt samāyātaṃ kā kathā tatra varttate || (fol. 1v1–3)

End

niyatagatiyutivarṇapramāṇa vailakṣyam ucyate

vikṛtir ityetad aniyataṃ tatkāle vedhādinā jñātvā tatsaṃskṛtagrahebhyo grahayutigrahaṇa()śṛṃgonnatyādidṛṣṭaphalam ādeśyam adaṣṭaphalaṃ yathāsthitebhya iti vivekaḥ || || śrameṇānena me nātho ravimaṃḍalamadhyagaḥ || nārāyaṇo yajur mūrti (!) prīyatāṃ bhagavān ajaḥ || (fol. 45v10–12)

Colophon

iti śrīmādhavātmajadādābhāi///te saurasūtravivaraṇe kiraṇāvalīsaṃjñe syaṣṭagativivaraṇaṃ || (fol. 45v13)

Microfilm Details

Reel No. A 402/46

Date of Filming 21-07-1972

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-06-2007

Bibliography